________________
जिवसहस्रनामहवचनम्
पिता परः परतरो जेता जिष्णुरनीश्वर: । कर्ता प्रभूष्णुर्भ्राजिष्णु, प्रभुविष्णुः स्वयम्प्रभुः ॥ ६५ ॥ लोकजिद्विश्वजिद्विश्व, विजेता विश्वजित्वरः । जगज्जेता जगज्जैत्री, जगजिष्णुर्जगज्जयी ॥ ६६॥
अग्रग्रमा सूर्भु
धर्मनाथक ऋद्धीशो, भूतनाथश्च भूतभृत् ॥६७॥ गतिः पाता वृषो वर्यो, मन्त्रकृच्छुभलक्षणः । लोकाध्यक्षो दुराधर्षो भव्यबन्धुनिरुत्सुकः ॥ ६८ ॥ थोरो जगद्धितोऽजय्यस्, त्रिजगत्परमेश्वरः । विश्वाशी सर्वलोकेशो, विभवो भुवनेश्वरः ॥ ६६ ॥ त्रिजगढल्लभस्तुङ्गस, त्रिजगन्मङ्गलोदयः । धर्मचक्रायुधः सद्यो जातस्त्रैलोक्य मङ्गलः ॥७०॥ वरदोऽप्रतिधोऽधो दृढीयान भयङ्करः । महाभागो निरौपम्यो, धर्मसाम्राज्यनायकः ॥ ७१ ॥
,
7
।। इति नाशनम् ।। ५ ।।
योगी प्रव्यक्तनिर्वेदः, साम्यारोहरणतत्परः । सामायिकी सामयिको, निःप्रमादोऽप्रतिक्रमः ॥७२॥
२९
यमः प्रधाननियमः स्वभ्यस्तपरमासनः । "प्राणायामचरणः सिद्ध- प्रत्याहारो जितेन्द्रियः ॥ ७३ ॥