________________
ध्यानसार:
***
सदा नित्यं सदा सूक्ष्मं सदा रत्नत्रयात्मकं । सदैव त्रिजगद्वस्तु - प्रकाशनसमुद्धटं ||१४|| शुद्धं निश्चयतस्त्रं न चैतन्यं वशः। सदाराध्यं मुमुक्षणां, मोक्षलक्ष्यीसुखप्रदं || १५ || तत् पूर्वोक्तं शुद्धचैतन्यं, कुतोऽस्तीति चिदश्यते । आत्मद्रव्यमिदं सर्व, चैतन्यस्य च लक्षणं ।। १६ ।। शुद्धं तदेव सिद्धानामसिद्धानां ततोऽन्यथा । सिद्धसंसारिभेदोऽयं, व्यवहारनयाश्रितः ॥ १७॥ निश्चयेन तु चैतन्यं सर्वत्राऽपि हि तादृशं । तस्य अशुद्धचैतन्यस्य शुद्धीकरणार्थमुपक्रम्यतेनिर्विकल्पं स्थिरं चिचं, विमुक्ताखिलवासनं । आत्मज्ञानं स्वयं याति चैतन्यामृतसागरं ||१८|| यथाव्यक्तनिरोधाग्रं, निम्नमार्गाश्रितं पयः । स्वयमेव प्रयात्येव, विना यत्नेन सागरं ।। १९ ।।
J
तत् निर्विकल्पं चित्तं कथं क्रियते इत्याहकषायोत्पादकं वस्तु, त्रिधा त्यक्त्वा प्रयत्नतः । एकान्तस्थानमाश्रित्य दृढासनपरिग्रहः ||२०||
प्राणायामकृताभ्यासः श्रतसागरपारगः ।
1
स्थिरीकृत्वा यदा चिसं विकल्पः विद्यते तदा ॥ २१ ॥ बहुप्रकारं विकल्पजालं दूरोक्रियमाणमपि कस्मात् सहस्रधा प्रादुर्भवतीत्याह-
,