________________
१५४
ध्यानसार
निर्मलं निष्कलं शुद्ध, शिवं शान्तं स्वभावतः । आत्मानुभवसुव्यक्तं, चीतव्यक्तिप्ररूपणं ॥४।! निर्विकल्पं निरातङ्क, निराबाधं निरामयं । निर्विशेष निराकाक्षं, निरीह चिन्मयं सदा ॥५॥ निर्विभागं निरुच्छ्वास, निरुत्सग निरत्ययं । निर्विकार निरुच्छेद, निराकाशं निरुत्सुकं ॥६॥ निःप्रत्यहं निरास्वादं, निरामासं निरामयं । निर्निमेषं निराश्लेष, निव्यपेक्षं निरङ्कुशं ।।७।। निःसंसारं निराहारं, निराकारं निरक्षरं । निराशं निर्गतापाशं, निरीह निरक्रियं ॥८॥ सदेव परमं ज्ञानं, तद्धयानं तत्परं तपः । आत्मानुभावभूयिष्ठ', तदेव परमं महः ।।९।। तदेव परमं तत्त्वं तदेव परमं पदं । तदेव परमं बीजं, स एवात्मा निरचनः ॥१०|| तवेदामृतसंस्थान, तदेयामृततर्पणं। स एव परमानन्द-स्त देवामृतजीवनं ॥११॥ तदेव योगिनां ध्येयं , तदेवाहत्पदप्रदं । तदेव मोक्षलक्ष्मीणा, हठादाक्रष्टिकामणं ॥१२।। सदोदितं सदा व्यक्तं, सदा शान्तं सदा शिवं । सदा सुखं सुधास्वाद, नियन्त्रितनिजक्रियं ।।१३।।