________________
१६०
ध्यानसार: पिसवानरसश्लेष्म, शोणिताया श्चत्र पुद्गलाः शरीरे पुनले सान्ते तवात्मन् किं कुर्वते । ॥५७।। एष एव महारोगो, मोहमू मयो महान् । यस्मिन् सति विज्ञान, लभते नव चेतना ।।८।। कर्मत्वष्ट्राकृता पीडा, यद्यात्मन् ! सहयते चिरं । कर्मभिः पीडितं कर्म कथं दुःखं करिष्यति ।।५९|| इति रोगजनिततृतीयाध्याननिराकरणोपायमाकथितं ।
अथ चतुर्थनिदानभूतार्तध्यानमाहसवैश्वर्य प्रभुत्वानि, सर्वसाम्राज्यशक्तयः | सर्वभोगोपभोगाश्च, सन्तु मे सर्वसिद्धयः ॥६०|| कलाकलापकौशल्य, शस्त्रशास्त्रकचारुता | भाग्यसौभाग्यलावण्यं, कदा मम भविष्यति ॥६॥ इत्येतद्वासनासक्ताः, परद्रव्याभिलाषुकाः । बध्यन्ते निजदोषेण, नि:स्पृहो नैव मध्यते ॥६२।। यं यं पश्यति लोकोऽयं, परस्य महिमोदयं । तं तं कामयते मर्य, परं पुण्येन लभ्यते ।।६३॥ सुधाकुण्डसमुद्भुतो, यथा सलिलमानुषः । मृगतृष्णा बहिष्ट्वा , तृष्णाच्छेदाय धावति ।।६४|| तथाऽयं मोहतो जीवः सुखामृतमहोदधि । निजात्मानं स्वयं त्यक्त्वा, बहिर्याति सुखेच्छया ||६||