________________
ध्यानसारः .. १७१ स्वद्रव्यगुणपर्याय-स्तेषामेकत्र कुत्रचित् । 'आत्मानुभूतिभावेन, श्रुतेन परिनिश्चलम् ।।१४८।। एक चैतन्यपर्याय , दृष्ट्वा ज्ञात्वानुभूय वा । तत्रैव समरसीमावं, धरी स्वात्मानुभूतितः ।।१४९।। तदैव केवलज्ञानं, तदनन्त चतुष्टयम् । .. तदेव धातिकर्माणं. तदेवाचियवैभवम् ।।१५०!! .. इति एकत्ववितर्कावीचारद्वितीयं शुक्लध्यानमुक्त। अथ सूक्ष्म क्रियाप्रतिपाति नामधेयं तृतीयशुक्लध्यानमाहनिर्वाणगतिसामीप्ये, काले केवलियोगिनाम् । परिस्पन्दादिरूपेण, सूक्ष्मा कायिकसस्क्रिया ११५१।। अथ दण्डे कपाटे वा, प्रतरे पूरणोऽथवा । कुर्वनात्मपरिस्पन्दं, देवः सूक्ष्म क्रियान्वितः ।।१५२।। एतां सूक्ष्मक्रिया कुर्वन् , तद्ध्येयं परमास्पृशेत् । येन येनात्मसद्ध्यान-मप्रतिपाति जायते ।।१५३।। ज्ञानी ज्ञानेन विज्ञानं, ज्ञात्वा विज्ञाननिर्भरः । ज्ञानकरसविज्ञानं, जानीते ज्ञानतामयम् ।।१५४।। अनिवृत्तिस्तथा ध्यान, जायते परमेष्ठिनः ।। यथाऽशेषाणि कर्माणि, भस्मसात् कुरुतेक्षणात् ।।१५।। इति सूक्ष्म क्रियामनिवर्तकं तृतीयशुक्लंध्यान मुक्त। - अथ' चतुर्थव्युपरतक्रियानिवृत्तिभेदमाह-- ।