SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ अध्यात्मरहस्यम् क्षीणक्रियागतं कम, नष्ट कर्तृत्वमञ्जसा । अहमेको भविष्यामि, शिवसौख्यं निरन्तरम् ।।१५६।। यच्यानं चान्तिमे क्षीणे, कर्मकाण्डे तनमनः । अनन्तेनापि कालेन, तद्ध्यान नापसर्पति ।।१५७|| ऊर्ध्वगतिस्त्रभाषेन, धर्मद्रध्यसहायतः । अधर्मद्र व्यसहाय्याब्लोकाग्रे स्थितिरुचमा ।।१५८।। रत्नत्रयबलं सौख्य-मवगाहागुरुलघुनपायाधं च शिक्षामा, तुमसंशिता ::५९।। इति सर्वविकाल्पप्रतिषेधद्वारेण चैतन्यशुद्धिकरणोपायमात्र मत्र समुद्दिष्टं । इति पण्डितश्रीयश कीर्तिकृतोऽयंध्यानसार: समाप्तः । अथपण्डिताशाधविरचितं अध्यात्मरहस्यम [ योगोद्दीपनशास्त्रम् ] भव्येभ्यो भजमानेभ्यो, यो ददाति निजं पदम् । तस्मै श्रीवीरनाथाय, नमः श्रीगौतमाय च ॥१॥ नमः सद्गुरवे तस्मै , यद्वागदीपस्फुटीकृतात् । मार्गादारूढयोगः स्यान् , मोक्षलक्ष्मीकटाक्षभाक् ।।२।। शुद्धे अतिमतिध्याति, दृष्टयः स्वात्मनि क्रमात् । यस्य सद्गुरुतः सिद्धाः, स योगी योगपारगः ।।३।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy