________________
अथबाहुबल्यष्टकम्
अनेकान्तमयं यस्य मतं मतिमता मतं । सन्मतिः सन्मति कुर्यात् सम्मतिर्यो जिनेश्वरः ॥९॥ परसमय तिमिरतरणिं भवसागरवारितरणवरतरणिं । रागपरागसमीरं वन्दे देवं महावीरम् ।। १० ।। भगवन् ! भवरोगेण भीतोऽहं पीडितः सदा ।
कारणवैपि सहधा किं तस्य कारणा ।। ११ ।। एवं सार्वः सर्वविदेव सर्वकर्मणि कर्मठः । भव्यवाहं कुतो वा मे भवरोगो न शाम्यति ॥ १२ ॥ निर्मोह ! मोहदावेन देहजीर्णोरुकानने । दह्यमानतया शाश्वन्मुह्यन्तं रक्ष रक्ष माम् || १३ ॥ संसारविषवृक्षस्य सर्वापत्फलदायिनः ।
अङ्कुरं रागमुन्मूलं वीतराग ! विधेहि मे ॥ १४ ॥ कर्णधार ! भवाणोंधेर्मध्यतो मज्जता मया । कृच्छ्रेण वोधिनौर्लब्धा भूयान्निर्वाणपारगा ।। १५ ।।
,
अथ बाहुबल्यष्टकम्
( पं० श्रीपन्नालाल साहित्याचार्य रचितम् ) विजित्याग्रजं यो रणे स्वात्मवीर्याद् । विरक्तो बभूव क्षितौ प्राप्तराज्यात् || तपस्यानिलीनं विलीनांहर्स में । सुनन्दा सुनं तं सदाऽहं नमामि ॥ १ ॥
१०३