SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ समाधिशतकम् नष्ट वस्त्रे यथाऽत्मानं, न नष्ट मन्यते तथा । नष्ट स्वदेहेऽप्यात्मानं, न नष्ट मन्यते बुधः ।।६।। हमने दरले ययात्नानं, न १ मन्यते तथा । रक्त स्वदेहेप्यात्मानं, न रक्तं मन्यते बुधः ।।६६।। यस्य सस्पन्दमाभाति, निःस्पन्देन समं जगत् । अप्रशमक्रियाभोगं, स शम याति नेवरः ॥६७|| शरीरकञ्चुकेनात्मा, संवृतज्ञानविग्रहः । नारमानं बुध्यते तस्मात्, भ्रमत्यतिचिरं भवे ।।६८।। प्रविशद्गलता व्यूहे देहऽणूनां समाकृतौ । स्थितिभ्रान्त्या प्रपद्यन्ते, तमात्मानमत्रुद्धयः ।।६।। गौरः स्थूलः कृशो वाऽह-मित्यङ्ग नाविशेषयन् । आस्मानं धारयेन् नित्यं, केवलं ज्ञप्तिविग्रहम् ।।७०॥ मुक्तिरेकान्तिकी तस्य, चित्ते यस्याचला धतिः। तस्य नेकान्तिकी मुक्तिर्यस्य नास्त्यचला धृतिः ॥७१।। जनेभ्यो वाक सतः स्पन्दो, मनमश्चितविभ्रमाः । भवन्ति तस्मात् संसर्ग, जनैयोगी ततस्त्यजेत् ।। ७२।। ग्रामोऽरण्यमिति द्वधा, निवासोऽनात्मदर्शिनाम् । दृष्टात्मनां निवासस्तु, विधिक्तात्मैव निश्चलः ||७३|| देहान्तरगतबर्बीजं, देहेऽस्मिन्नात्मभावना । बीजं विदेहनिष्पत्ते-रात्मन्येवात्मभावना ||७४||
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy