SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ समाधिशतकम् 1 यस्यात्मानमात्मैव, जन्म निर्वाणमेव च । गुरुतस्नात्मनस्तस्मा वायोरिव परमार्थतः ॥ ७५ ॥ हात्मयुद्धदेहाद उत्पश्य आाशमात्मनः । मित्रादिभिर्वियोगं च विभेति मरणाद् भृशम् ||७६ || आत्मन्येवात्मधीरम्यां शरीरगतिमात्मनः । + ↑ , मन्यते निर्भयं त्यक्त्वा, वस्त्रं वस्त्रान्तरग्रहम् ||७७।। व्यवहारे सुतो यः स जागत्यत्मिगोचरे । जागर्ति व्यवहारेऽस्मिन् सुषुप्तश्चात्मगोचरे ॥ ७८|| आत्मानमन्तरे दृष्ट्वा दृष्ट्वा देहादिकं बहिः । तयोरन्तरविज़ना-दभ्यासादच्युतो भवेत् ।। ७९ ।। पूर्व दृष्टात्मतत्वस्य, विभात्युन्मत्तवजगत् । स्वभ्यस्तात्मधियः पश्चात् काष्ठपाषाणरूपवत् ||८०|| शृण्वन्नप्यन्यतः कामं, वदन्नपि कलेवरात् । नात्मानं भावयेद्भिन्नं यावचावन्न मोक्षभाक् ॥ ८१ ॥ तथैव भावयेद्देहाद्, व्यावृत्यात्मानमात्मनि । यथा न पुनरात्मानं देहे स्वप्नेऽपि योजयेत् ||८२|| अपुण्यमत्रतैः पुण्यं व्रतैर्मोक्षस्तयोर्व्ययः । अव्रतानीव मोक्षार्थी, व्रतान्यपि ततस्त्यजेत् ||८३ || अवतानि परित्यज्य, व्रतेषु परिनिष्ठितः । त्यजेत् तान्यपि संप्राप्य परमं पद्मात्मनः || ८४ ॥ 1 ז' २३७
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy