SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २३८ समाधिशतकम् यदन्तर्जन्पसंपृक्त-मुन्प्रेक्षाजालमात्मनः । भूलं दुःखस्य तन्नाशे, शिष्टमिष्ट परं पदम् ॥८॥ अवती व्रतमादाय, व्रती ज्ञानपरायणः । परात्मज्ञानसम्पन्नः, स्वयमेव परो भवेत् ।।८६।। लिङ्ग देहाश्रितं दृष्ट, देह एवात्मनो भवः । न सुच्यन्ते भवात् तस्मात ते ये लिङ्गकृताग्रहाः ॥८७|| जातिदेहाश्रिता दृष्टा, देह एवात्मनो भवः । न मुच्यन्ने भवात् तस्मात् जातिकृताग्रहाः ।।८।। जातिलिङ्गविकल्पेन, येषां च समयाग्रहः । नेऽपि न प्राप्नुवन्त्येव, परमं पदमात्मनः ।।८९।। यत्त्यागाय निवर्तन्ते, भोगेभ्यो यदवाप्तये । प्रीति तत्रैव कुर्वन्ति, द्वेषमन्यत्र मोहिनः ।।९०॥ अनन्तरज्ञः संघरो, दृष्टिं पङ्गोर्यथाऽन्धके । संयोगात् दृष्टिमङ्गऽपि, संधत्ते तद्वदात्मनः ।।११।। दृष्टभदो यथा दृष्टिं, पनोरन्धे न योजयेत् । तथा न योजयेद् देहे, दृष्टात्मा दृष्टिमात्मनः ||९२॥ सुप्तोन्मत्तायवस्थैच, विभ्रमोऽनात्मदर्शिनाम् । विभ्रमोऽक्षीणदोषस्य, सर्वावस्थाऽस्मदर्शिनः ॥९३।। विदिताशेषशास्त्रोऽपि, न आग्रदपि मुच्यते । देहात्मदृष्टिर्शातात्मा, सुप्तोन्मत्तोऽपि मुच्यते ।।९४||
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy