SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ समाधिशतकम् पुंसः, श्रद्धा तत्रैव जायते । यत्रैव जायते श्रद्धा, चित्तं तत्रैव लीयते ||६५।। यत्रानाहितधीः पुंसः, श्रद्धा तस्मान्निवर्तते । यस्माभिवर्तते श्रद्धा, कुतश्चित्तस्य तनयः || ९६ ॥ भिश्रात्मानमुपास्यात्मा, परो भवति तादृशः । वर्तिदीपं शस्त्र भित्रा वति ताशी १९७ उपास्यात्मानमेवात्मा, जायते परमोऽथवा । मथित्वाऽऽत्मानमात्मैव जायतेऽग्निर्यथा तरुः ॥९८|| 1 1 इतीदं मानयेन्नित्य-मवाचां गोचरं पदम् । स्वत एव तदाप्नोति यतो नावर्तते पुनः ।। ९९ ।। २३६ अयत्नसाध्यं निर्वाण, चिचखं भूतजं यदि । अन्यथा योगतस्तस्मान् न दुःखं योगिनां क्वचित् ।। १०० ।। स्वप्ने दृष्ट विनष्टोऽपि न नाशोऽस्ति यथात्मनः । तथा जागरटेsपि विपर्यासाऽविशेषतः ॥ १०१ ॥ अदुःखभावितं ज्ञानं, क्षीयते दुःखसन्निधौ । तस्माद् यथाबलं दुःखें- रात्मानं भावयेन्मुनिः ॥ १०२ ॥ प्रयत्नादात्मनो वायुरिच्छाद्वेषप्रवर्तितात् । बायोः शरीरयन्त्राणि, वर्तन्ते स्वेषु कर्मसु ॥ १०३ ॥ तान्यात्मनि समारोप्य, सामाण्यास्तेऽसुखं जडः | त्यक्त्वाऽरोपं पुनर्विद्वान् प्राप्नोति परमं पदम् ||१०४ ||
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy