________________
२४०
सज्जनचित्तवल्लभम्
मुक्त्वा परत्र परबुद्धिमइंधियं च, संसारदुःखजननी जननाद्विमुक्तः । ज्योतिर्मयं सुखमुपैति परात्मनिष्ठः, तन्मागमेतदधिगम्य समाधितन्त्रम् ॥१०॥ इति समाधिशत के अपरनाम समाधितन्त्रम्
महाकविश्रीमल्लिषेणविरचितम्
सज्जन चित्तवल्लभम् नत्वा वीरजिनं जगत्त्रयगुरु, मुक्तिधियो बल्लभम् । पुष्पेषुक्षयनीतवाणनिवहं, मसारदुखापहम् ।। वक्ष्ये भन्यजनप्रबोधजननं, ग्रन्थं समासादहम् । नाम्ना सज्जनचिचवल्लभामिमं, शृण्वन्तु सन्तो जनाः ॥१॥ गत्रिश्चन्द्रमसा विनाऽजनिबहे, नों भाति पमाफरो। यद्वा पण्डितलोकवर्जितसभा, दन्नीव दन्तं विना ।। पुष्पं गन्धविचर्जितं मृतपतिः, स्त्री नेह तद्वन्मुनिः। चारित्रेण विना न भाति सततं, यद्यप्यसौ शास्त्रवान् ।।२।। कि वस्त्रत्यजनेन भो ! मुनिरसा-वेतावता जायते । क्ष्वेडेन च्युतपनगो गतविषः, किं जातवान् भूतले ।। मूलं कि तपसः क्षमेन्द्रियजयः, सत्यं सदाचारता । रागादींश्च बिभर्ति चेन्न स यति, लिङ्गी भवेत केवलं३।।