SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ सज्जनचित्तवल्लभम् देहे निर्ममता गुरौ विनयता, नित्यं श्रुताभ्यासता । चारित्रोज्ज्वलता महोपशमता, संसारनिगता ।। अन्तर्वाहपरिग्रहत्यजनता धर्मज्ञता साधुता । साधो ! साधुजनस्य लक्षणमिदं, संसारविक्षेषणम् ||४|| कि दीक्षाग्रहणेन ते यदि धना-काक्षा भवेच्चेतसि । कि माहस्थ्यमनेन वेषधरणे-नासुन्दरं मन्यसे | द्रव्योपार्जनचिचमेव कथय-त्यस्यन्तरस्थाङ्गना । नोचेदर्थपरिग्रहग्रहमति, !ि न मामयते ।। योषाषण्ढकगोविवर्जितपदे, सतिष्ठ भिक्षो ! सदा, । भुक्त्वाऽऽहारमकारितं परगृहे, लब्धं यथासम्भवम् । षड्धावश्यकसस्क्रियासु निरतो, धर्मानुरागं वहन् । साद्ध योगिभिरात्मभावनपरो, रत्नत्रयालङ्कृतः ।।६।। दर्गन्धं चदनं वपर्म लभूतं, भिक्षाटनालोजन । शय्या स्थण्डिलभूमिषु प्रतिदिन कटयां न ते कपटं ।। मुण्डं मुण्डितम दग्धशववत् त्वं दृश्यते भो जनः । साधो ! उद्याप्यबलाजनस्य भवतो, गोष्ठी कथं रोचते ।।७।। अङ्ग शोणितशुक्रसंभवमिदं, मेदोऽस्थिमज्जाकुलं । बाह्य माक्षिकपत्रसनिममहो, चर्मावृतं सर्वतः ॥ नो चेत् काक्रियकादिभिर्वपुरहो, जायेत मक्ष्यं ध्रुवं । दृष्ट्वाऽद्याऽपि शरीरमुनि कथ, निर्वगता नास्ति ते १८॥
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy