SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २४२ सज्जनचित्तबल्लभम् दुर्गन्धं नवभिर्वपुः प्रवहति द्वारैरिदं सन्ततं । 1 तद्दृष्ट्वाऽपि च यस्य चेतसि पुन, निवेंगता नास्ति चेत् ॥ तस्माद्यद्भुवि वस्तु कीदृशमहो, तत्कारणं कथ्यतां । श्रीखण्डादिभिरङ्गसंस्कृतिरियं व्याख्याति दुर्गन्धतां ॥ ९ ॥ स्त्रीणां माविलासाश्रमगति, दृष्ट्वाऽनुरागं मनागू मागास्त्वं विषवृक्षपक्चफलवत् सुस्वादवन्त्यस्तदा ।। ईषत्सेनमात्रतोऽपि मरणं पुंसां प्रयच्छन्ति भोः ! | तस्माद् दृष्टिविषादिवत् परिहर, त्वं दूरतो मृत्यवे ।। १०॥ यद्यवाञ्छति तदेव वपुषे दत्तं सुपुष्ट त्वया । सार्द्धं नैति तथाऽपि ते जमते, ! मित्रादयो यान्ति किं || पुण्यं पापमितिद्वयं च भवतः, पृष्ठ ेन यातीह ते । तस्मान् मास्म कृथा मनागपि भवान् मोहं शरीरादिषु ।। ११ ।। : शोचन्ते न मृतं कदापि वनिता, यद्यस्ति गेहे धनं । तच्चेन्नास्ति रुदन्ति जीवनधिया स्मृत्वा पुनः प्रत्यहम् ॥ कृत्वा तद्दद्दनक्रियां निजनिज - व्यापारचिन्ताकुलाः । तमामाऽपि च विस्मरन्ति कतिभिः संवत्सरैर्योषितः ॥ १२ ॥ अष्टाविंशतिभेदमात्मनि पुरा, संरोप्य साधो ! व्रतं । साक्षीकृत्य जिनान् गुरूनपि कियत् कालं त्वया पालितं ॥ भक्तुं वाञ्छसि शीतवातविहतो, भूत्वाऽधुना तद्ब्रतं । दारिद्रोपहतः स्ववान्तिमशनं भुङ्क्ते चुधार्तोऽपि किम् ॥ १३ ॥ |
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy