________________
श्रीपार्श्वनाथस्तोत्रम्
यसंस्तवे विबुधसंस्तुतपादपद्म, तं संस्तु वन्कथमहं न हि हास्यधामा || ५ ॥ वयात्यमेत्य जिननाथ ! तथापि किञ्चित, शक्तिच्युतोऽपि तव भक्तिभरः करिष्ये । किं वा न शैलशिखरोचगृहाग्रभाग, निश्रेणिकाभिरधिरोहति वामनोऽपि ।। ६ ।। यस्ते गुणौघगणना गुणरत्नराशेः, सम्यक चिकीर्षति हषीकविघातकस्य । पाथोनिधेः स पयसां कलशः प्रमाणभभ्यस्तु प्रतिदिनं प्रयतान्तरङ्ग ।। ७ ।। शान्तं पुराणपुरुष परमार्थसारमानन्द मेदुरमनन्तसुखं विरागम् । चिद्रपमुस्मितसमस्तजगत्प्रपञ्चं, स्वो नौमि नित्यमजरं प्रसरत्प्रतापम् ।।८।। संसारपारग ! महेश्वर : विश्वरूप ! । विश्वप्रकाश ! पुरुषोचम ! सिद्ध ! बुद्ध ! ब्रह्मन्ननन्त ! महिमन् ! भगवन् ! जिना ! मां रक्ष रक्ष शरणागतरक्षदक्ष ! ।। ९ ।। निःकास ! निक्रिय ! निरामय ! निकलङ्क ! निर्द्वन्द्व ! निर्मल ! निरञ्जन ! निर्विकार !