SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्री पार्श्वनाथस्तोत्रम् निर्मोह ! निष्कल ! निरावरणस्वभाव ! निर्वाणकारण | दयां कुरु देवदेव ! ।। १० । बन्दाकसुन्दर सुरेन्द्र शिरः किरीट) माणिक्यरश्मि वयविच्छुरिताङ्घ्रियुग्मे । सस्त्रोपकारिणि जगत् त्रितयैकनाथे, सज्ज्ञानशालिनि निवेदितार्थे ।। ११ ।। विसं प्रसीदति न यस्य भवत्यधीशे, नृत्येऽपि किं स जडीद्विपदः पशुर्न । देवाधिदेव ! विमुखास्त्वयि धर्मतीर्थे, स्वर्गश्रियो जडधियो विमुखा न किं ते ।। १२ ॥ लोको यथाऽवहितमानसवृचिरेष, चिरो विचिन्तयति राज्यकलत्रपुत्रम्, स्वत्पादपद्मयुगलं विमल तथा बेत, किं स्यान्न मुक्तिरमणीरमणोऽतिवेगात् ।। १३ ॥ रूपं जगन्नयननन्दनमन्तरङ्ग नीरागमाssस्यमभितः प्रमदोसरङ्ग । लोकोपकारिवचनं चरणं च शुद्धं, किं तेन तद्यदिह विस्मयन्न देव ! || १४ || ह यागोचरा शशधरस्य च सप्तसप्ते, निलु सदृष्टिरसमा प्रशमैकधाम |
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy