________________
श्री पार्श्वनाथस्तोत्रम्
निर्मोह ! निष्कल ! निरावरणस्वभाव ! निर्वाणकारण | दयां कुरु देवदेव ! ।। १० ।
बन्दाकसुन्दर सुरेन्द्र शिरः किरीट) माणिक्यरश्मि वयविच्छुरिताङ्घ्रियुग्मे । सस्त्रोपकारिणि जगत् त्रितयैकनाथे, सज्ज्ञानशालिनि निवेदितार्थे ।। ११ ।।
विसं प्रसीदति न यस्य भवत्यधीशे, नृत्येऽपि किं स जडीद्विपदः पशुर्न । देवाधिदेव ! विमुखास्त्वयि धर्मतीर्थे, स्वर्गश्रियो जडधियो विमुखा न किं ते ।। १२ ॥
लोको यथाऽवहितमानसवृचिरेष, चिरो विचिन्तयति राज्यकलत्रपुत्रम्, स्वत्पादपद्मयुगलं विमल तथा बेत, किं स्यान्न मुक्तिरमणीरमणोऽतिवेगात् ।। १३ ॥
रूपं जगन्नयननन्दनमन्तरङ्ग नीरागमाssस्यमभितः प्रमदोसरङ्ग । लोकोपकारिवचनं चरणं च शुद्धं, किं तेन तद्यदिह विस्मयन्न देव ! || १४ ||
ह
यागोचरा शशधरस्य च सप्तसप्ते, निलु सदृष्टिरसमा प्रशमैकधाम |