SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ६२ श्री पार्श्वनाथस्तोत्रम् ध्वान्ताssवलिर्जनमनः शयने शयाना, सा शुद्धबोध महसा भवता निरस्ता ।। १५ ।। मित्रोदये समुपयासि न कालिमानं, सचक्रमत्र नयसे न वियोगिभावं । दोषाकरत्वमुररीकुरुषे न यच्च, तत्कोऽप्यसि क्षितितले स्वमपूर्वचन्द्रः ||१६|| निःश्रीकृतं कुवलयं नयसे न देव ! शोभाच्युतं च न कलानिधिमातनोषि । तापं करोति जगतो न कदाचिदत्र, desisara त्रिभुवने त्वमशीतरश्मिः ||१७ स्थैर्येण देवगिरिणा सदृशस्त्वमीश, ! सूर्येण भूरिमहसा शशिना व कान्त्या । देवोपमानमिति यचदयक्तमुक्तं, ु तुल्यः किमम्बुनिधिना जलबिन्दुरेकः ।। १८ ।। संसारसागरमपारमशेषजन्तून्, तस्या यियासुरचिराजिननाथ ! पार, मावस्वतां तव नोक्तितरी मनुष्यः || १९ । 1 वन्यास्त एव गुणिनो भुवने त एव नामाऽपि ये त्रिभुवनेश्वर । ते स्मरन्ति ।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy