SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथस्तोत्रम् यच्छुद्धबोधजलधि समुपास्य भास्वद् , रत्नत्रयं शिवसुखाय समाससाद | लोके विलोकितसमस्तपदार्थसाथ, श्रीपार्श्वनाथमनघं तमहं नमामि ॥१॥ उत्पत्तिभर्न लाधिशशिलौस्तुभाषा, नो बान्धवामुररिपोर्वसतिन वक्षः।। यस्याः करे न कमलकमलामुदं सा, पार्श्व प्रभो ! विशदबोधमयी विदध्याव ॥ २ ॥ येनात्मनात्मनि निवेश्य सुनिःप्रकम्प-, मालोकितं गवरोधमयं स्वरूपं । व्यामोहविभ्रमभिदेलिमशक्तिधाम, पाचप्रभुः प्रभवतात्रतापशान्त्यै ।। ३ ।। अस्त्रं विनाऽपि मदनाऽरिमपाचकार, यः शीलशैलशिखरासनसंस्थितान्ता । अध्यात् स दिव्यजनताजनितोरुधर्म, समहम्यंमपस्तितकर्मधर्मः ।। ४ ।। यस्यात्र विशति शति रसना प्रसिद्धार, तस्याऽपि शक्तिरसती भुजगेश्वरस्य ।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy