________________
१६४
}
हते च हारिते चैव परद्रव्ये महोत्सवः । स्वदते च महास्वाद, परद्रव्यं च भक्षणे ॥ ९२ ॥ चौरोत्कर्षकथादर्शी, चौरसन्तानपोषकः । चौर्यस्तुतिः सदानन्द चौर्यध्याने च तत्परः ।। ९३ ।। इत्याद्यध्यवसायेन, स्तेयानन्दो विजृम्भते ।
,
न मन्यते परद्रव्यं विषादपि महाविष || ९४ | परद्रव्यग्रहग्रस्तः क्षिप्तः संसारसागरे । निमोदजं महादुःखं, महामोहं च लम्भितः || ९५ ॥ यथा यथा परद्रव्यं स्वभावेन जिघृक्षति | तथा तथा निजद्रव्यं, स्वभावेन विहीयते ॥ ९६ ॥ यथा यथा निजद्रव्यं, स्वभावेन न हीयते । तथा तथा परद्रव्यं, स्वभावेन जिघृक्षति ||१७||
ध्यानसारः
यावद् यस्थ यथा यत्र, परद्रव्यं समाश्रितम् | तावचस्य तथा तत्र परं दुःखं समाश्रितम् ||८|| तथा चोक्तं इष्टोपदेशे --
1
परः परस्ततो दुःख - मामेवात्मा ततः सुखं । अत एव महात्मानः, तमिमितं कृतोद्यमाः ॥ निजद्रव्य स्थितिः सौख्य, - मन्यस्तस्यैव विस्तरः । परद्रव्य स्थितिर्दुःख, मन्यस्तस्यैव विस्तरः || ९९ || इति स्तेयानन्दतृतीय रौद्रध्यानप्रतिषेधमात्रमुक्तं ।
-