________________
देववन्दनाप्रयोगविधिः
मङ्गलाचरणम् सिद्धं सम्पूर्णभव्यार्थं सिद्धेः कारणमुत्तमम् । प्रशस्तदर्शनज्ञानचारित्रप्रतिपादनम् ।। १ ।। सुरेन्द्र मुकुटाश्लिष्टपादपोशुकेसरम् । प्रणमामि महावीर लोकत्रितयमङ्गलम् ।। २ ।।
भूमिस्पर्शनपूर्वकं पञ्चाङ्गनमस्कार कुर्यात् खम्मामि सव्वजीवाणं मम्वे जीवा खमंतु में । मित्ती में सन्धभूदेसु वैरं मझं ण केणवि ।। ३ ।। रायचंधपदोसं च हरिसं दीणभावयं । उस्सुग भयं सोगं रदिमरदिं च वोस्सरे ।। ४ ।। हा दुकयं हा दुचिंतियं भासियं च हा दुदु । अंतो अंतो डझमि पच्छुत्तावेण वेदंतो ।। ५ ।। दव्दे खेते काले भाचे य कदावराहसोहणयं । जिंदणगरहणजसो मणवचकाएण पडिकमणं ।। ६ ॥ समता सर्वभूतेषु संयमः शुभभावना । आतरौद्र परित्यागस्तद्धि सामायिक मतं ॥ ७ ॥
अथ चतुर्दिगवन्दनं कुर्यात् नववारणमोकारमन्त्रस्य जाप्यं कृत्वा प्राग दिग्वन्दनं कुर्यात प्राग्दिग्विदिगन्तरे केयलिजिनसिद्धसाधुगणदेवाः ।