________________
१२४
अथ चतुर्दिम्वन्दनं ये समिमृदा योगिगणास्तानहं वन्दे ।इतिपूर्वदिचन्दन।। नववारणमोकारमन्त्रस्य जाप्यं कृत्वा दक्षिणदिग्वन्दनं कुर्यात दक्षिणदिग्विदिगन्तरे केवलिजिनसिद्धसाधगणदेवाः । ये सर्वद्धिसमृद्धा योगिगणास्तानहं बन्द।।इतिदक्षिणदिग्वन्दनं।। नववारणमोकारमन्त्रस्य जाप्यं कृत्वा पश्रिमदिग्वन्दनं कुर्यात् पश्चिमदिग्विदिगन्तरे केवलिजिनसिद्भमाधुगणदेवाः । ये सर्वर्द्धिसमृद्धा योगिगणास्तानहं वन्दे।।इति पश्चिमदिग्वन्दनं।। नववारणमोकारमन्त्रस्य जाप्यं कृत्वा उचरदिग्बन्दनं कुर्यात उरचदिग्विदिगन्तरे केवलिजिनसिद्धसाधुगणदेवाः। चतुर्दिग्वन्दायां प्रतिदिशं त्रिआवत एकशिरोनतिं च कुर्यात् । ये सर्वर्द्धिसमृद्धा योगिगणास्तानहं वन्दे ।।इति उत्तरदिम्वन्दन।।
सामायिकप्रतिज्ञा-- तीर्थङ्करकेवलिसामान्यकेवलिउपसर्गकेवलिमूकबलिअन्त:कृत्केवलिभ्यो नमो नमः । जिनोपदिष्टच ताय नमो नमः । सम्यग्दर्शनशानचारित्रधारकाऽऽचार्योपाध्यायसर्वसाधुम्यो नमो नमः। श्रीमूलसङ्घ कुन्दकुन्दाम्नाये बलात्कारगणे सेनगच्छे नन्दिसङ्घस्य परम्परायां आचार्य श्रीशान्तिसागरस्य पट्टशिष्यः आचार्यश्रीवीरसागरः संजातः तस्य शिष्यः आचार्यश्रीशिवसागर: तस्य शिष्योऽहं .....", जम्बूद्वीपस्य भरतक्षेत्रे आर्यखण्डे...""प्रान्ते"...."नगरे ......"जिनचैत्यालये सं० २०३ मासोत्तमे मासे..."मासे......" पझे....."तिथो वासरे"देववन्दनां द्विधटिकापर्यन्तं कुर्वेऽहम् । ॐ चतुर्दिग्वन्दनायां प्रतिदिशं विआवर्त एक शिरोनति च कुर्यात्