________________
सामायिनतानमाम् भो भगवन् ! प्रसीदन्तु प्रभुपादौ वन्देऽहं, एषोऽहं सर्वसाक्षयोगाद्विरतोऽस्मि ।
अथ कृतविज्ञापन अथ ( पौर्वाधिक माध्याहिक आपराधिक ) देववन्दनायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थ । भावपूजावन्दनास्तवसमेतं चैत्यभक्तिकायोत्सग कुऽहं ।
सामायिकदण्डकम्
विश्रावत एका शिरोनतिं च कुर्यात् णमोअरहताणं णमो सिद्धाणं णमो आइरियाणे । णमो उवज्झायाणं णमो लोए सव्वसाहणं ।। चत्तारि मंगलं-अरहता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलिपण्णचो धम्मो मंगलं । चत्तारि लोगुत्तमा-अरहंता लोगुतमा, सिद्धा, लोगुत्तमा, साहू लोगुत्तमा, केवलि पण्णत्तो धम्मो । लोगुत्तमो । चत्वारि सरणं पन्चज्जामि-अरहते, सरणं षबज्जामि, मिद्धे मरणं पधज्जामि, साह सरणं पब्बज्जामि, केयलिपपण धम्म, सरणं पव्वज्जामि ।