________________
चतुविशति स्तव
अढाइ अदीव दोसमुद्देसु पण्णारसकम्मभूमिसु जाव
अरहंताणं भयवंताणं आहियराणं तिस्थ जिवाणं जिणोरामाणं केवलियाणं सिद्धाणं बुद्धाणं परिणिन्बुदाणं अंतयडाणं पारयडाणं धम्माइरियाणं, धम्मदे सियाणं, धम्मणावगाणं, धम्मवरचाउरंगचक्कत्रीणं, देवाहिदेवाणं, णाणाणं दंसणाणं चरितार्थं सदा करेमि किरिम्मं । करेमि भंते ! सामाइयं सव्वसावज्जजोगं पचखामि जावजीवं तिविहेण -
१२६
मणसा वचसा कारण ण करेमि ण कारेमि अपणं कीरतं पण सममणामि । तस्स भंते ! अइचार पडिक्कमामि, णिदामि गरहामि अध्याणं, जाव अरहंताणं भयवंताणं पज्जुवासं करेमि तावकार्यं पावकम्मं दुच्चरियं वोस्सरामि ।
अत्रापि त्रिआवर्त एकां शिरोमति च विदध्यात् ( नववारपञ्चनमस्कारमन्त्रस्य जाप्यं कुर्यात् )
चतुर्विंशतिस्तवः
अत्रापि त्रिआवर्त एकां शिरोनति च कुर्यात् धोसामि हं जिणवरे तित्थयरे केवली अतजिये । परपवरलोय महिए वियरयमले महप्पो ||