SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ अथस्यभक्तिः लोयस्वरे म्नं किजिये पदे । अरहंते किचिस्से चडवीस चेच केवलियो || उसहमजियं च वंदे संभवमभिनंदणं च सुमई च । पउमपह सुपासं जिणं च चंदप्यहं वन्दे || सुविद्दि च पुप्फयंत सीयल सेयं च वासुपूज्जं च । विमलमणतं भयवं धम्मं संतिं च चंदामि ।। कुधु च जिणवरिंदं परं च मन्त्रि च सुब्बयं च गर्मि । चंदामि रिट्ठमिं वह पासं वढ्ढमाणं च || एवं मए अभिथुआ वियरयमला पहीणजरमरणा । चवीस पि जिनवरा तित्थयरा मे पसीयतु | किचिय दिय महिया एदे लोगुरामा जिणा सिद्धा । आरोग्गणाणलाई दिंतु समाहिं च मे बोहिं || चंदेहिं णिम्मलयरा आइच्येहिं अहियपयासंता । सायरमिव गंभीरा मिद्धा सिद्धिं मम दिसंतु ।। अत्रापि त्रिआवर्त एकां शिरोनति च कुर्यात् १२७ अथ चैत्यभक्तिः जयति भगवान् हेमाम्भोजप्रचार विजृम्भिताघमरमुकुटच्छा योद्गीर्णप्रभा परिचुम्बिती । कलुषहृदया मानोभ्रान्ताः परस्परवैरिणो, विगतकलुषाः पादौ यस्य प्रपद्य विशश्वसुः || १ ||
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy