________________
अथस्यभक्तिः
लोयस्वरे म्नं किजिये पदे । अरहंते किचिस्से चडवीस चेच केवलियो || उसहमजियं च वंदे संभवमभिनंदणं च सुमई च । पउमपह सुपासं जिणं च चंदप्यहं वन्दे || सुविद्दि च पुप्फयंत सीयल सेयं च वासुपूज्जं च । विमलमणतं भयवं धम्मं संतिं च चंदामि ।। कुधु च जिणवरिंदं परं च मन्त्रि च सुब्बयं च गर्मि । चंदामि रिट्ठमिं वह पासं वढ्ढमाणं च || एवं मए अभिथुआ वियरयमला पहीणजरमरणा । चवीस पि जिनवरा तित्थयरा मे पसीयतु | किचिय दिय महिया एदे लोगुरामा जिणा सिद्धा । आरोग्गणाणलाई दिंतु समाहिं च मे बोहिं || चंदेहिं णिम्मलयरा आइच्येहिं अहियपयासंता । सायरमिव गंभीरा मिद्धा सिद्धिं मम दिसंतु ।। अत्रापि त्रिआवर्त एकां शिरोनति च कुर्यात्
१२७
अथ चैत्यभक्तिः
जयति भगवान् हेमाम्भोजप्रचार विजृम्भिताघमरमुकुटच्छा योद्गीर्णप्रभा परिचुम्बिती । कलुषहृदया मानोभ्रान्ताः परस्परवैरिणो, विगतकलुषाः पादौ यस्य प्रपद्य विशश्वसुः || १ ||