________________
१२८
अथचैत्यभक्तिः तदनु जयति श्रेयान् धर्मः प्रवृद्धमहोदयः, कुगतिविपथक्लेषायोऽसौ विषाशयति प्रजाः । परिणतनयस्याङ्गीभावाद्विविक्तविकल्पितं, भवतु भवतस्त्रात बंधा जिनेन्द्रवाऽमृतम् ||२|| तदनु जयताज्जैनी विधिः प्रमङ्गतरङ्गिणी, प्रभवविगमधीव्यद्रव्यस्वभावविभाविनी । निरुपमसुखस्येदं द्वारं विघटय निरगल, विगतरजसं मोक्ष देयानिरत्ययमव्ययम् ।।३।। अहत्सिद्धाचार्योपाध्यायेभ्यस्तथा च साधुभ्यः । सर्वजगद्वन्द्येभ्यो नमोऽस्तु सर्वत्र सर्वेभ्यः ॥४।। मोहादिसर्वदोषारिघात केभ्यः सदाहतरजोभ्यः । विरहितरहस्कृतेभ्यः पूजाहेभ्यो नमोऽहद्भ्यः ।।५।। क्षान्त्यावादिगुणगणसुसाधनं सकललोकहित हेतुं । शुभधामनि धातारं वन्दे धम जिनेन्द्रोक्तम् ॥६।। मिथ्याज्ञानतमोयुतलोकज्योतिरमितगमयोगि । साङ्गोपाङ्गमजेय जैनं वचनं सदा बन्दे ॥७॥ भवनविमानज्योतिय॑न्तरनरलोकविश्वचैत्यानि । त्रिजगदाभिवन्दितानां वन्दे त्रेधा जिनेन्द्राणां ॥८॥ भुवनत्रयेऽपि भुवनत्रयाधिपाभ्ययं तीर्थकतृणाम् । वन्दे भवाग्निशान्त्य विभवानामालयालीस्ताः ।।९।।