SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १२२ चैत्यवन्दना व्याघ्र को कलिङ्ग विजयजनपदे कर्णकूटे सुराष्ट्र, श्रीमत्तीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे ||५॥ मेवाडे मालवे वा प्रचुर पुरवरे पुष्कर कच्छके का, नेपाले लाइडे वा कुवलयतिकले सिंहले पुङ्गले वा । पाञ्चाले कौशले वा विरहितसलिले जाङ्गले वा तमाले, श्रीमतीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि बन्दे ।।६।। चम्पायर्या चन्द्रपुर्यां गजपुरमथरापत्तने उज्जयिन्या, कौशाम्ब्यां कौशलायां कनकपुरबरे देवपुर्यां च काश्यां । लङ्कायां राजगेहे दशपुरनगरे भद्रिले वा विदेहे, श्रीमत्तीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे ||७|| भूगर्भे अन्तरिक्ष गिरिशिखरतटे स्वर्णदीनीरतीरे, स्थलोंके नागलोके जलनिधिपुलिने भूरूहाणां निकुञ्जे । ग्रामे वा दुर्गमे वा जलथलविषये मध्यलोके त्रिलोके, श्रीमतीर्थकराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे ।।८।। इत्थं श्रीजैनचैत्यस्तवनमनिशयं भक्तिभाजः त्रिसन्ध्य, प्रोधकल्याणहेतुं कलिमलहरणं ये पठन्ति प्रसिद्धं । तेषां श्रीतीर्थयात्राफलमतुलमलं जायते हय तमानां, कार्य सिद्धि प्रभवति सततं चिरामानन्दकारं ।। ९ ।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy