SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दना सहवं देवलोके रविशशिभुवने व्यन्तराणां निकाये, नक्षत्राणां निवासे अहगणपटले तारकाणां विमाने । पाताले पनगेन्द्रे स्फुटमणिकिरणे ध्वस्तमिथ्यान्धकारे, श्रीमतीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि बन्दे ||१|| वैतादय मेरुत रुचकनगवरे कुण्डले हस्तिदन्ते, वक्षारे क्रूटनाद्रौं सुरकनकगिरी नैषधे नीलवन्ते । चित्रे शैले विचित्रे यमकगिरिवरे चक्रबाले हिमाद्री, श्रीमतीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे ।।२।। श्रीशैले बिन्ध्यशृङ्ग बिपुलगिरिवरे अर्बुदे मानवाद्रौ, सम्मेदे तारके वा कुलगिरिशिखरेऽष्टापदे स्वर्णशैले । रिक्ताद्रौ चोर्जयन्ते बिमलगिरिवरे अञ्जने रोहणाद्रौ, श्रीमतीर्थकराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे ।।३।। सद्वीपे पञ्चमेरों शितिवरमुकुटे चित्रकूटे त्रिकूटे, लाटे नाटे च वाटे विटपधनतटे देवकूट विराटे । कर्णाटे हेमकटे विकटतरकटे चक्रकूटे भुटङ्क, श्रीमत्तीर्थङ्कराणा प्रतिदिवसमहं तत्र चैत्यानि वन्दे ।।४|| अझै बङ्गे कलिङ्ग धबलजिनगृहे सूरसेने तिलङ्ग, गौडे चौडे पुरन्ध्र वरतरद्रविडे कङ्कणे चापपुण्ड्र ।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy