SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ! 花 द्वादशानुप्रेक्षा । २६६ यतस्व तपस्यात्मन् ! मुक्त्वा सुम्धोचितं सुखम् । चिरस्थाय्यन्धकारोऽपि प्रकाशे हि विनश्यति ||४५|| ११ बोधिदुर्लभानुप्रेक्षा भव्यत्वं कर्मभूजन्म, मानुष्यं स्वङ्गवश्यता । दुर्लभं ते क्रमादात्मन् !, समवायस्तु किं पुनः || ४६ ॥ व्यर्थः स समवायोऽपि तवात्मन् । धर्मधीर्न चेत् । कणिशोद्गम वैधुर्ये, केदारादिगुणेन किम् ||४७ || तदात्मन् ! दुर्लभं गात्रं धर्मार्थं मूढ ! कल्प्यताम् । भस्मने दहतो रत्नं मूढ ! कः स्यात् परो जनः || ४८ || 1 ? 1 देवता भविता वाऽपि देवः वा धर्मपापतः । , तं धर्म दुर्लभं कुर्या धर्मो हि विकामः || ४९|| ' t भव्यस्य बाह्यचिचस्य सर्वसस्थानुकम्पिनः । करणत्रयशुद्धस्य, तवात्मन् ! बोधिरेधताम् ||५० || १२ धर्मानुप्रेक्षा पश्यात्मन् ! धर्ममाहात्म्यं, धर्मकृत्यो न शोचति । विश्वैर्विश्वस्यते चित्रं स हि लोकद्वये सुखी ॥ ५१ ॥ तवात्मन् ! आत्मनीनेऽस्मिन् जैनधर्मेऽतिनिर्मले । स्थवीयसी रुचिः स्थेया, दामुक्तेर्मुक्तिदायिनी ॥ ५२ ॥ इति द्वादशानुप्रक्षाः
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy