________________
२७॥
द्वादशानुप्रेक्षाः श्रीसोमदेवसूरिविरचिता द्वादशानुप्रंक्षाः
अनित्यानुप्रेक्षा १ उत्सज्य जीवितजलं बहिरन्तरेते | रिक्ता विशन्ति मरुतो जलयन्त्रकल्पाः ।। एकोग्रम जरति यूनि महत्यणौ च । सर्वकषः पुनरयं यतते कृतान्तः ॥१॥ लावण्ययौवनमनोहरणीयतायाः । कायेष्वमी यदि गुणाविरमावसन्ति । सन्तो न जातु रमणीरमणीयसारं । संसारमेनमवधीरयितुं यतन्ते ।।२।। उच्चपदं नयति जन्तुमधः पुनस्तं । वात्येव रेणुनिचयं चपला विभूतिः ।। श्रामत्यतीव जनता वनितासुखाय । ताः पूतवत् करगता अपि विप्लवन्ते ।।३। शूरं विनीतमिव सञ्जनवत् कुलीनं । विद्यामहान्तमिव धार्मिकसुत्सृजन्ती ।। चिन्ताज्वरप्रसवभूमिरियं हि लोकं । लक्ष्मीः खलक्षणसखी कलुषीकरोति ।।४।।