SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ द्वादशानुप्रेक्षा वाचि श्रुबोईशि गता - बलकावलीषु । यासां मनःकुटिलतास्तटिनीतरङ्गाः || अन्तर्न मान्त इव दृष्टिपथे प्रयाताः । कस्ताः करोतु सरला, स्वरलायताक्षीः ||५|| संहारबद्धकलस्य यमस्य लोके । कः पश्यतोहर विधेरधिं प्रयातः ॥ यस्माजगत्त्रयपुरीपरमेश्वरोऽपि । तत्राऽहितोद्यमगुणो विधुरावधानः ।। ६ ।। इत्थं क्षणक्षयता मुखे पतन्ती । वस्तूनि वीक्ष्य परितः सुकृती यतात्मा ॥ तत्कर्म किञ्चिदनुसर्तुमयं यतेत । यस्मिन्नसौ नयनगोचरतां न याति || ७ || अशरणानुप्रेक्षा २ दोदयेऽर्थनिचये हृदये स्त्रकायें । सर्वः समाहितमतिः पुरतः समास्ते || जाते स्वपायसमयेऽम्पतौ पतत्रेः । पोतादिव द्रुतवतः शरणं न तेऽस्ति ॥ ८ ॥ बन्धुवजैः सुभटकोटिभिराप्तवर्गे । मन्त्रास्त्रतन्त्रविधिभिः परिरक्ष्यमाणः ।। जन्तुर्बलादधिचलोऽपि तान्वदूत- । रानीयते यमवशाय वराक एकः ||९|| २७१
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy