SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २६८ द्वादशानुप्रेक्षाः क्षयादनासवाच् चात्मन् ! कर्मणामसि केवली । निर्गमे चाप्रवेशे च, धाराबन्धे कुत्तो जलम् ॥३६।। रत्नत्रयस्य पूर्तिश्च, स्वयाऽऽत्मन् ! सुलभैव सा | मोहमोभविहीनस्य, परिणामो हि निर्मलः ||३७।। परिणामविशुद्धयर्थ, तपो वाद्यं विधीयते ।। न हि तण्डुलपाकः स्यात्, पावकादिपरिक्षये ||३८॥ परिणामविशुद्धिश्च, बाह्ये स्यान्निास्पृहस्य ते । निःस्पृहत्वं तु सौख्यं तद्, बाह्यो मुह्यसि कि मुधा ||३९।। गुप्तेन्द्रियः सणं वात्मन् , ! नात्मन्यात्मानमात्मना | भावयन् पश्य तत्सौख्य, मास्ता निश्शेगादि !!४०१ अनन्तं सौख्यमात्मोत्थ-मस्तीत्यत्र हि सा प्रमा। शान्तस्वान्तस्य या प्रीतिः, स्वसंवेदनगोरचरा ॥४॥ १० लोकानुप्रेक्षा प्रसारिताधूिणा लोकः, कटिनिक्षिप्तपाणिना | तुल्यः पुंसोधमध्याधो, विभागस्त्रिमरुतः ।।१२।। जन्ममृत्योः पदे ह्यात्मन् !, असंख्यातप्रदेशके । लोके नायं प्रदेशोऽस्ति, यस्मिन्नाभूरनन्तशः ||४३।। सत्यज्ञाने पुनश्चात्मन् ! पूर्ववत् संसरिष्यसि | कारणेजुम्भमाणेऽपि नहि कार्यपरिक्षयः ।।१४।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy