________________
א
द्वादशानुप्रेक्षा:
७ आस्त्रवानुप्रेक्षा
अजस्र मास्रवन्त्यात्मन् ! दुसोंचाः कर्म पुद्गलाः । तैः पूर्णस्त्वमधोऽधः स्याजू, जलपूर्णो यथा प्लवः ||२७|| तन्निदानं तवैवात्मन् 1 योगभावी सदातनी ।
J
विद्धि परिस्पन्दं परिणामं शुभाशुभं ||२८|| आस्रवोऽयमसुष्येति ज्ञात्वात्मन् ! कर्मकारणे । तत्तन्निमिवैधुर्यादपवाह्योगो भव ।। २९ ।। ८ संवरानुप्रेक्षा संरक्ष्य समिति गुप्ति-मनुप्रेक्षापरायणः । तपःसंयमधर्मात्मा त्वं स्या जितपुरीषहः ॥ ३०॥ एवं च त्वयि सत्यात्मन् कर्मास्वनिरोधनात् । नीरन्ध्रपतद्भूया, निरपायो भवाम्बुधौ ||३१|| विकथादिवियुक्तस्त्वमात्मभावनयान्वितः । त्यक्तवाह्यस्पृहो भृया, गुप्त्याद्यास्ते करस्थिताः ||३२|| एवमक्लेशगम्येऽस्मिन् नात्माधीनतया सदा ।
1
"
श्रेयमार्गे मतिं कुर्याः, किं बाह्ये तापकारिणि ॥ ३३॥ शुकनिर्वन्धतो वा सुतस्तव हृद्न्यथा । प्रत्यक्ष नन्वात्मन् !, प्रत्यक्ष निरयोचिता ||३४|| ९ निर्जरानुप्रेक्षा रत्नत्रयप्रकर्षेण, बद्धकर्मक्षयोऽपि ते ।
आध्मातः कथमप्यग्नि- दोघं किं वावशेषयेत् ||३५||
२६७