SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३१४ महावीरस्तवनम् सर्व कालकरालकण्ठकलित सर्वत्र संदृश्यते ।। इत्थं भोगशरीरशून्यहृदयो यः काननेष्वातपत । स श्रीवीरवरो वितुङ्गहृदयः पायात्सदा नः प्रभुः ।।८।। यस्य ज्ञानदिवाकरेण दलितं संतामसं संततम् । नो लेभे वसुधातले क्वचिदपि स्थानं भ्रममन्ततम् । लोकालोक पदार्थ बोधनकरः सद्देशनातत्परः । स श्रीवीरबरो वितुङ्गहृदयः पायात्सदा नः प्रभुः ।।९।। ध्यानासिाहताखिलारिनिचयः स्वाधीनता प्राप्नुवन् । स्वच्छाकाशनिकाशचेतनगुणं चासाद्य य: स्वात्मना । लेभेऽनन्तमनश्वरं सुखवरं स्वान्मोद्भवं स्वात्मनि ।। स श्रीवीरवरो वितुङ्गहृदयः पायात्सदा नः प्रभुः ।।१०।। मालिनीछन्दः उदधिरिष गभीरः पापधूलीसमीरः । सकलमनुजहीरः कर्मशवप्रवीरः ॥ विपदि परमधीस प्राप्तजन्याब्धितीरः । जयति जयति वीरस्तीर्णदुःखाँधनीरा ।।११।। निखिलगुणनिधानं सर्वलोकप्रधानम् । बिहतविधिवितानं संगतं सनिधानम् ।। विहितहितवितानं व्याप्तसत्कीर्तिमानम् । जगति सुगुणधानं वीरमीडेऽघहानम् ।।१२।। दुरिततरुकुठारः पुण्यपुअग्रहारः । शिवनगरविहारः शुद्धतत्त्वेकसारः ॥
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy