________________
श्रीचिन्तामणिपार्श्वनाथस्तोत्रम्
श्रीमद्रावणपत्चनाधिपममुं श्रीपार्श्वनाथ जिनं,
भक्त्या संस्तुतवाननिय चरितश्रीपअनन्दी मुनिः।२५ इति श्री प्रद्मनन्धाचार्यविरचितपार्श्वनाथस्तोत्रम् सम्पूर्ण ।
श्रीचिन्तामणिपार्श्वनाथस्तोत्रम् कि कपूरमयं सुधारसमय किं चन्द्ररोचिर्मयं, कि लावण्यमयं महामणिमयं कारुण्यकेलीमयं । विश्वानन्दमयं महोदयमयं शोभामयं चिन्मयं, शुक्लध्यानमयं वर्जिनपतेभूयाद् भवालम्बनम् ।। १ ।। पातालं कलयन् धरां धवलयन् आकाशमापूरयन् , दिक्चक्र क्रमयन् सुरासुरनरश्रेणि च विस्मापयन् । ब्रह्माण्डं सुखयन् जलानि जलधेः फेनरलालोलयन् श्रीचिन्तामणिपार्श्वसम्भवयशो हसश्चिरं राजते ।।२।। पुण्यानां विपणिस्तमो दिनमणिः कामेभकुम्भे सृणिः, मोक्षे निःसरणिः सुरद्रुसरणिः ज्योतिःप्रकाशारणिः । दाने देवमणि तोचमजनश्रेणी कृपासारिणिः, विश्वानन्दसुधाधृतिर्भवभिदे श्रीपार्श्वचिन्तामणिः ॥३॥ श्रीचिन्तामणिपार्श्वविश्वजनता सञ्जीवनत्वं मया, दृष्टस्तात ! ततश्रियः समभवनाशकमा चक्रिणाम् | मुक्तिः क्रीडति हस्तयोर्बहुविधं सिद्धं मनोवाञ्छितं, दुर्दैवं दुरितं च दुर्दिनभयं कष्ट प्रणष्ट मम ॥ ४ ।।