SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्रीचिन्तामणिपार्श्वनाथस्तोशम् यस्य प्रौढतमः प्रतापतपना प्रोदामधाभाजगज, जधालः कलिकालकेलिदलनो मोहान्धविध्वंसकः । नित्योद्योसपदं समस्तकमलाकेलिगृह राजते, स श्रीवा जिनो जगद्वितकरश्चिन्तामणिः पातु माम् ।।५। विश्वव्यापितमो हिनस्तितरणिर्यालोऽपि कल्पा रो, दारिद्रयाणि गजावलि हरिशिशुः काष्ठानि बढेक्षणः । षीयूषस्य लवोऽपि रोगनिवह यद्वत्तथा ते विभोः, मूर्तिः स्फतिमती सती त्रिजगतां कष्टानि हतुं भमा ।।६।। श्रीचिन्तामणिमन्त्रमोतियुतं ह्रीकारसाराश्रितम् , श्रीमहनमिऊणपासकलितं त्रैलोक्त्रवश्यावहम् । द्वेधाभूत विषापह विषहरं श्रेयः प्रसादाश्रयम्, सोल्लासं वृपभाङ्कितं जिनफुलिङ्गानन्दनं देहिनां ।। ७। ह्रीं श्रींकारवरं नमोऽक्षरपरं ध्यायन्ति ये योगिनो, हृत्पद्म विनिवेश्य पाशवमधिपं चिन्तामणीसंज्ञकम् । भाले वामभुजे च नाभिकरयोर्भूयो भुजे दक्षिणे: पश्चादष्टदलेषु ते शिवपदं द्विवैर्यान्यहो ॥ ८ ॥ नो रोगा नैव शोका न कलहकलना नारिमारिप्रचारा, नैवान्ध्यं नासमाधि न च दरक्रिते दुष्टदारिद्रयता नो । नो शाकिन्यो ग्रहा नो न हरिकरिंगणा पालवेतालज्वाला, जायन्ते पार्श्वचिन्तामणिनतिषशतः प्राणिनां भक्तिभा।९।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy