________________
२०८
मृत्युमहोत्सवम् कृमिजालशताकीणे, जर्जरे देहपञ्जरे । भज्यमाने न भेतव्यं, यतस्त्वं ज्ञानविग्रहः ।।२।। जानिन् ! भयं भवेत कामान प्राप्ने मृत्युमहोत्सवे । स्वरूपपथः पुरं याति, देही देहान्तरस्थितिः ॥३॥ सुदनं प्राप्यते यस्मात्, दृश्यते पूर्वसरमः। मुज्यते स्वर्भवं सौख्यं, मृत्युभीतिः कुतः सताम् ।।४।। आगर्भाद् दुःखसन्तप्तः, प्रक्षिप्तो देहपञ्जरे । नात्मा विमुच्यतेऽन्येन, मृत्युभृमिपति विना ||५|| सर्वदुःखप्रद पिण्डं, दूरीकृत्यात्मदर्शिभिः । मृत्युमित्रप्रसादेन, प्राप्यन्ते सुखसम्पदः ।।६।। मृत्युकल्पद्रुमे प्राप्ते, येनात्मार्थो न साधितः । निमग्नो जन्मजम्बाले, स पश्चात किं करिष्यति।।७।। जीण देहादिकं सर्व, भूननं जायते यतः । स मृत्यः किं न मोदाय, सतां सानोस्थितियथा ।।८।। सुखं दुःखं सदा वेचि, देहस्थश्च स्वयं व्रजेत् । मृत्य भीतिस्तदा कस्य, जायते परमार्थतः ।।९।। संसारासक्तचिताना, मृत्यत्यि भवेन्नृणाम् । मोदायते पुनः सोऽपि, ज्ञानवैराग्यवासिनाम् ।।१०॥ पुराधीशो यदा याति, सुकृतस्य बुभुत्सया । तदाऽसौ वार्यते केन, प्रपञ्चैः पाञ्चभौतिकैः ।।११।।