SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ A मृत्युमहोत्सवम् २०७ भूक्ष्मकषायस्थाने प्रवर्तते सूक्ष्मसाम्परायश्च । उपशमान्तादिचतुष्के भवति यथाख्यातचारित्रम् ।।१७।। सामयिकादिसंघम-तरतमयोगप्रसिद्धपरिशुद्धिः । एतश्चरित्रपञ्चकमभिनौमि जिनाधिपतिविहितम् ।।१८।। मुनिना चारित्ररता ऋतव्योऽप्यष्टया कथितभेदः । झानाचारो नियतं कालादिरयं विशुद्धभावेन ||१९|| निःशङ्कायष्टकविध प्रक्लमभेदोऽपि दर्शनाचासः । वाद्याभ्यन्तरतपसा द्वादशभेदोऽप्यनशनादिः ।।२०।। स्थानासनगमनादिषु मुनिरनिगृहितपराक्रमो यतते । वीर्याचारस्य बलादनेकदो विनिर्दिष्टः ॥२शा पञ्चमहाव्रतगुप्तित्रयं पञ्चकसमितयो यथाख्याताः । चारित्राचारस्य त्रयोदशेते विभागाः स्युः ।।२२।। द्वाचत्वारिधिमी-दृशं धारितमतिबलेन | चारित्रमहं वन्दे मम दुरितारिप्रणाशाय ॥२३॥ इति चारित्रभक्तिः मृत्युमहोत्सवम् मृत्युमागें प्रवृत्तस्य, वीतरागो ददातु मे | समाधिबोधी पाथेयं, यावन्मुक्तिपुरीपुरः ।।१।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy