________________
२०६
चारित्रभक्तिः
संज्ञानध्यानविभासमेत-मरुदुरित तिमिरनाशकरम् । सामायिकचरणमिदं द्रव्याथिकपूर्विकं बोध्यम् ।।७।। हिंसादि कथितभेदान् विविच्य सावद्ययोगभवांस्तान् । तेभ्यो विनिचिः स्याच्छेदोपस्थापनं चरणम् ||८| अथवा साष्टाविंशतिः मूलगुणाः छेदिता प्रमादेन । तेषां पुनरपि शुद्धथै स्थापनमचिरेण कर्तव्यम् ।।९।। संगृह्य गुरोरन्ते व्रतमेकं पञ्चकं बतानां च । हिंसायाः परिहरणं नितरां स्यादत्र परिक्षारः ।।१०।। सुन्लयोपशम दोषाणां सर्वघातिनामत्र । उदये देशघ्नानां भवति च वृत्तत्रयं पूर्णम् ॥१।। प्रत्याख्यानचतुष्टय-संज्वलत्रितय नोकपायाणाम् । उपशमनाव भयतो वा शुद्धतरं स्याच मुक्त्यङ्गम् ।।१२।। सामायिक चरित्रं छेदोपस्थानं च तत एच । स्थादेकयमं पूर्व सभेदयमं परं ज्ञेयम् ॥१३॥ अप्रत्याख्यानादिप्रकृतीनां सूक्ष्मलोभवर्याणाम् । विंशत्युपशमनाद् वा क्षयतो वा सूक्ष्मचारित्रम् ।।१४।। लोभादिकपूोंदित-त्रिंशत्याकर्मणां याज्जातम् । उपशमतो घरोषां तत्र यथाख्यातचारित्रम् ।।१५॥ आय प्रमचविरत प्रमृतिष्बनिवृत्तिसंयतान्तेषु । तत संयमः प्रमशेतरयोः परिहारविशुद्धिः स्यात् ।।१६।।