SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ४६ वर्शनपाठ: दृष्टस्त्वयि जगन्नाथ ! दृष्टाशेषजगत्त्रय ! धन्योऽस्मि पुण्यवानस्मि पूतोऽस्मि महितोऽस्म्यहम् ||३|| दृष्ट त्वयि जगत्तात ! जन्ममृत्युजरापह ! जन्म मे सफलं सद्यः सफले मम चचुषी ॥ ४ ॥ safe महौदार्य दृष्टः कल्पमहीरुहः | दृष्टा कामदुधा धेनुर्हष्टश्चिन्तामणिः स्फुटम् ।। ५ ।। दृष्ट े त्वयि महिष्टोक्ते ! दृष्टिस्त्रैलोक्यदुर्लभा । स्पष्टी से देव किं ॥ ६ ॥ दृष्टं त्वयि परंज्योति मिध्यात्वध्वान्तसन्ततिः । प्रध्वंसं प्रतिपन्नैव दुःखसन्तानकारणम् 11 ७ ॥ दृष्टं त्वयि जगन्मित्र ! जातो मे पुण्यशासन ! जन्मजन्म कृताशेष घोर पापक्षयोऽधुना दृष्टत्वयि निराबाध ! दुष्टा दुर्गतिराक्षसी । न द्रक्ष्यति मुखं जातु मदीयं सद्गतिप्रद ! ॥ ९ ॥ दृष्टं त्वयि प्रभो ! तिर्यग्गति कारागृहादहम् | निर्गतः पुनरावृत्या निसर्गाद् युगदुःखतः || १० | दृष्ट त्वथि भवाशेष ! मानुष्यादिभवार्तयः । न स्युर्मे दैन्यचिन्ताद्यास्तमांसीवार्कदर्शिनः ॥ ११ ॥ दृष्टस्वयि महादेव ! कुदेव भवदुर्दशा । मया सहानवस्थानविरोधं प्रतिपत्स्यते ।। १२ । ।। ८ ।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy