SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ घ्यानोपदेशकोषः अथवा योगसारसङ्गहः १४३ बन्धहेतून् कदापास्य रत्नत्रयविभूषणः । कर्मागतिच भित्र शिप्राप्स्यामि शाश्वतम्।।५८i कष्टं कर्माष्टकं प्राप्य द्रव्यादिकचतुष्टयम् । शुभाशुभफलं दत्तं देहिनां भवमागिनाम् ।।५९|| जीवाजीवादिभिर्भावः स्थित्युत्पत्तिव्ययात्मभिः । सम्पूर्णोऽनादिसंसिद्धो लोकस्तालतरुस्थितिः॥६०॥ ध्येयं वस्तु द्विधा तच चेतनाचेतनात्मकम् । अशेषदोषनिर्मुक्तो देवः सकलनिष्कलः ||६१॥ सीरवारिधिमध्यस्थसहस्रदलमम्बुजम् । तत्रात्मानं सदोन्निद्रं ध्यायन्नन्तर्बहिर्मुहुः ।।६२।। मज़न्दुमुक्तपीयूष-वारिधारापरिप्लुतम् । मनोवाक्कायगुप्तोऽसौ प्रोषधफलमश्नुते ॥६३।। - अष्टोत्तरशतं पूर्ण यो जपे,-दपराजितम् । मनोवाक्कायगुप्तोऽसौ प्रोषधं फलमश्नुते ।।६४।। पोडशाक्षरविद्यायां स्यातदेव शतद्वये । त्रिशत्या षट् सुवर्णेषु चतुः षट्शत्या च बार्धिषु ।।६।। अकारं परमं बीजं जपेद् यः शतपञ्चकम् । प्रोषध प्राप्नुयात् सम्यक् शुद्धबुद्धिरतन्द्रितः ॥६६।। तस्यैवादिनमस्कार वर्णसप्तकमाजपेत् । योऽसावेकमनाः शश्व-दश्नुते शाश्वतं शिवम् ।।६७||
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy