________________
ध्यानोपदेशकोषः अथवा योगसारसङ्गहः
एतामास्था समास्थाय साम्पभावितभावनः । ध्यानमालम्बते धम्यं शुक्लं वाथ यथावलम् ।।४।।
सत्संयमधरो धीरः सत्संहतिरनाकुलः । परीषहजिदुत्साही मुक्तदेहादिचन्धनः ।।४९|| शून्यवेश्मगिरीन्द्रोरु-गुहागरमध्यगः । विधिक्तविजनारण्य-निराधाधप्रदेशभाक् ॥५०॥ सद्रोधवार्षिनिधौंत-शुद्धबुद्धिदयाधीः ।
वीतरागे महाबोहमा बालअयोधाः १॥ यः प्रमचोऽप्रमचाख्यः सद्यो जातः स्वरूपमृत् । ऊर्ध्व स्थितो निषण्णो वा पर्यत्रादिमिरासनः ॥५२॥ पर्यवदेशमध्यस्थः प्रोत्तानकरकुमलः । ऋज्वायततनुः शान्तो रोद्रातपरिवर्जितः ।।५३।। समाहृत्येन्द्रियग्राम-मात्मार्थेऽभ्यस्तमानसम् । ललाटमध्यविन्यस्त मनः कृत्वा सुनिश्चलम् ||५४॥ उत्सृजन् मन्दसुच्छ्वास घोणाग्रनिहित्तेक्षणः । लेप्पचित्राकृतिधम्यं ध्यायेद् ध्यानं महामुनिः ।।५।। आज्ञापायविपाकानां विचितिः संस्थितेः क्रमात् । धम्य ध्यानमिति प्रोक्तं केवलज्ञानलोचनैः ॥५६।। त्रिकालगोचरानन्त-गुणपर्यायसंयुतम् । वस्तुतवं जिनाम्नातं संमतं नस्तथैव तत् ॥५७||