________________
૪૪
ध्यानोपदेशकोषः अथवा योगसारसङ्ग्रहः
'अ सि आ उ सा' बीजानि विश्वव्यापीनि तन्मनाः । जननारतं योगी सम्यग्बोधर्द्धिमृच्छति ||६८ || शरणोचममाङ्गरूप--परमन्त्रपदान्यपि । जपतां स्मरतां पुंसां मोक्षलक्ष्मीशं व्रजेत् || ६९ || ललाटपट्ट संश्लिष्टां चञ्चश्चन्द्रकलामलाम् । ईषत्प्राग्भारदेशीयां सुधाधारात्रपाञ्चिताम् ॥ ७० ॥ ध्यायंस्त्रयोदशीं मात्रां महाबलमनाहतम् । घोणा ज्ञानमाप्नोति स्वासान्तस्थितः सर्वलक्ष्य विनिर्मुक्तः सन्निरुदै कमानसः । एवं केवलमभ्यस्यन् विश्वमध्यसमीक्षते ||७२ || क्षान्त्यर्थं सर्वजन्तूनाभिहामुत्र विरोधिनाम् । ' णमो अरिहंताणं' जपित्वा मन्त्रशतं दिशि ॥ ७३ ॥ दलाशाष्टकसंश्लिष्ट वर्गाष्टकविभूषिते । दिग्दलप्रणवाक्रान्ते प्रतिपत्रं मुखाम्बुजे ||७४ || ॐ णमो अरिहंताणमित्येकैकमथाक्षरम् । विन्यस्यैनं पुनमन्त्रं जपेत् सद्बोधसिद्धये ॥ ७५ ॥ प्रणवस्य युगाभ्यां प्राग् मायाथा युगलेन च । पार्श्वयोर्युर्मूर्धस्थ न्यस्त हंसपदान्वितम् ॥७७॥ अनाहतसमाकान्त - श्रीकारं मूर्धवर्जितम् । ध्यायन्नेता जपेद्विद्यां स विद्याव्याशिवाया || ७८ ।।
1