SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ध्यानोपदेशकोषः अथवा योगसारसंग्रहः १४५ जोग्गे मग्गे तच्चे भूदे भव्वे भविस्से अक्खे पक्खे जिणपासे स्वाहा ||१|| ॐ ह्रीं अहं णमो अरहताणं ह्रीं नमः ॥२॥ मस्त के बदने कण्ठे, हृदये नाभिमण्डले । ध्यायेचन्द्रकलाकार, योगे प्रत्येकमम्युजम् ॥ ७९ ।। उद्यदादित्यविम्बा प्रभासंभारभास्वरम् | शोषयन्तं महास्नेहं प्लुष्यन्तं कर्मपञ्जरम् ।। ८० ।। स्वमशेषितकर्माणं नयन्तं परमास्पदम् । विश्वतो गार व्याये-मोकार विवाद ।।८।। तथाभूतमोङ्कारं हि मानसाम्भोजवासितम् । कण्ठकन्दलसलीन-मप्पकारं सरोजगम् ।।८।। शिरः सरोरुहारुढं 'सि' वर्ण शशिरोचिषम् । मोकारं च मुखाम्भोजे हारनीहारपाण्डरम् ।।८३॥ स्वसंवेगकृदन्यच्च यनिर्वेदविधायकम् । पदासरमेकं वा योगी ध्यायन नश्यति ।[८४|| वीतरागो भवन् योगी यच्च किञ्चिद्विचिन्तयेत । तदेव ध्यानमाम्नात-मतोऽन्ये ग्रन्थविस्तराः ८|| प्रमाणनयनिक्षेप सत्मतत्त्वमति यः । स वेत्ति परमात्मानं परमात्मानमर्थते ।। ८६ ।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy