________________
२१६ दीक्षानक्षत्रफलंप्रवक्ष्यामि २० पूर्वाषाढ़ानक्षत्रे
दीक्षितः उपसर्गभय सहिष्णुः तपश्च्युत्वा पुनः व्रतं स्वीकृत्य अशीतिवर्षाणि जीवति । २१ उत्तराषाढ़ानक्षत्रे
दीक्षितस्तपश्च्युत्वा अतिरोगोत्पादक दशापमृत्युच्युतो भुत्वा स्त्रीद्वयं पुरुषपंचकं च दीक्षां दत्वा षष्टि वर्षाणि जीवति । २२ श्रवणनक्षत्र
दीक्षितो द्वादश पुरुषाणां दीक्षागुरु: मिष्टान्नभोक्ता विशति उत्तराशतवर्षाणि जीवति । २३ धनिष्ठानक्षत्रे
दीक्षितः आचार्यो भवति. अशीतिवर्षाणि जीवति । २४ शतभिखानक्षत्र
दीक्षितः पंचपुरुषाणां दीक्षागुरुः भवति नबतिवर्षाणि जीवति। २५ पूर्वाभाद्रपदनक्षत्रे
__ दीक्षितो द्वादशपरुषाणां दीक्षागुरुर्भवति अशीतिवर्षाणि जीवति । २६ उत्तराभाद्रपद नक्षत्र
दीक्षित: मिष्टान्न भोजी भवति द्वादशपरुषाणां आयिकाणां च गुरुः भूत्वा अशीतिवर्षाणि जीवति । २७ रेवतीनक्षत्र
दीक्षितो मिष्टान्नभोजी भवति । आचार्यों भूत्वा विशतिवर्षाणि जीवति ।