________________
दीक्षा नक्षत्रफलं प्रवक्ष्यामि
१२ उत्तराफाल्गुनी नक्षत्रे
दीक्षितः आचार्यपदं प्राप्य अशीतिवर्षाणि जीवति मधुरा
हार: भोजी च भवति ।
१३ हस्तनक्षत्रे
दीक्षितः आचार्यो भवति पंचस्त्रीणां पंचपुरुषाणां च दीक्षागुरुर्भूत्वा शतवर्षाणि जीवति ।
१४ चित्रानक्षत्रे
दीक्षितोऽशीतिवर्षाणि जीवति एकां दीक्षां ददाति ।
१५ स्वाति नक्षत्रे
२१५
दीक्षितः षष्टिवर्षाणि जीवति ।
१६ विशाखा नक्षत्रे
दीक्षितः पंचदशदिने तपश्च्युत्वा अशीतिवर्षाणि जीवति । ७१ अनुराधा नक्षत्रे
दीक्षितः आचार्यो भवति सप्ततिपुरुषाणां दीक्षागुरुभ्रं त्वा नवतिवर्षाणि जीवति मिष्टान्नभोजी भवति ।
१८ ज्येष्ठा नक्षत्रे
दीक्षितः एकाकी उग्रतपस्वी षट्पंचाशत्वर्षाणि जीवति । १९ मूलनक्षत्रे
दीक्षितो मिष्टान्न भोक्ता अपमृत्युतपश्च्युतो भूत्वा नवतिवर्षाणि जीवति ।