SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २१४ दीक्षानक्षत्रफलं प्रवक्ष्यामि शतमनुष्याधारो भवति । गणधरपदवीं च लभते विशतिघर्षाणि जीवति । ६ नक्षत्र दीक्षां गृहीत्वा त्यक्त्वा गुरुकुलं जिलेन्द्रियो भवति हाधिक ष्टिवर्षाणि जीवति । ७ पुनर्वसुनक्षत्रे दीक्षां गृहीत्वा त्रयस्त्रिशत् आयिकाः दीक्षां ददाति सप्ततिः वर्षाणि जीवति । ८ पुष्यनक्षत्रे तपो गृहीत्वा किंचित् मनुष्याधारी भवति पञ्चमेधावी मनुष्याणां गुरुर्भवति । १०३ वर्षाणि जीवति । ९ आश्लेपानक्षत्रे दीक्षां गृहीत्वा पूर्व दुःखो पश्चात् सुखी भवति । विदेशगामी गुरुजनं प्रति उदासीनत्वं द्विवारं तपश्च्छेदं प्राप्य षष्टि वर्षानन्तरं सर्पदंष्टो म्रियते। १. मघानक्षत्रे दीक्षितः प्रशस्ताचारवान् विनीतः षष्टि वर्षाणि जीवति । ११ पूर्वाफाल्गुनीनक्षत्रे दीक्षितः पञ्चदशपुरुषाणां दीक्षादायकः स्वयं ब्रतभ्रष्टो भूत्वा पुनः यतं स्वीकृत्य नवति वर्षाणि जीवति ।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy