________________
२१४
दीक्षानक्षत्रफलं प्रवक्ष्यामि
शतमनुष्याधारो भवति । गणधरपदवीं च लभते विशतिघर्षाणि जीवति । ६ नक्षत्र
दीक्षां गृहीत्वा त्यक्त्वा गुरुकुलं जिलेन्द्रियो भवति हाधिक ष्टिवर्षाणि जीवति । ७ पुनर्वसुनक्षत्रे
दीक्षां गृहीत्वा त्रयस्त्रिशत् आयिकाः दीक्षां ददाति सप्ततिः वर्षाणि जीवति । ८ पुष्यनक्षत्रे
तपो गृहीत्वा किंचित् मनुष्याधारी भवति पञ्चमेधावी मनुष्याणां गुरुर्भवति । १०३ वर्षाणि जीवति । ९ आश्लेपानक्षत्रे
दीक्षां गृहीत्वा पूर्व दुःखो पश्चात् सुखी भवति । विदेशगामी गुरुजनं प्रति उदासीनत्वं द्विवारं तपश्च्छेदं प्राप्य षष्टि वर्षानन्तरं सर्पदंष्टो म्रियते। १. मघानक्षत्रे
दीक्षितः प्रशस्ताचारवान् विनीतः षष्टि वर्षाणि जीवति । ११ पूर्वाफाल्गुनीनक्षत्रे
दीक्षितः पञ्चदशपुरुषाणां दीक्षादायकः स्वयं ब्रतभ्रष्टो भूत्वा पुनः यतं स्वीकृत्य नवति वर्षाणि जीवति ।