________________
दीक्षा नक्षत्र फलं प्रवक्ष्यामि
इदं सर्वं परित्यज्य नक्षत्रादिकमादरात् । कालानुरूपसंभृतै निमित्तं बहुधा स्थितैः ||३२|| परीक्ष्य लवानिया निर्वाकारपि । क्षपर्क संस्तरारूढं कारापयति तं गणी ॥ ३३ ॥ इति संस्तरारोहणनक्षत्रफलम्
दीक्षा नक्षत्रफलं प्रवच्यामि
२१३
१ अश्विनिनक्षत्रमध्ये
दीक्षां गृहीत्वा महाचार्यो भवति पञ्चकान् दीक्षां दत्वा मिष्टाहार भोजनं च लभते । चतुर्दशवर्षाणि जीवति, द्वयोरप्यपमृत्युर्भवति ।
२ भरणिनक्षत्रमध्ये -
भ्रष्टी
दीक्षां गृहीत्वा तद्गुरोर्मृत्युर्भवति वर्षे स्वयमेव भवति पुनरपि दीक्षां गृहीत्वा द्वाधिकषष्टिवर्षाणि जीवति । ३ कृचिकान सत्रमध्ये
दीक्षां गृहीत्वा महाचार्यो भवति अष्ट मनुष्यान् तपो ददाति तस्कर बुद्धिर्भवति । ६५ वर्षाणि जीवति ।
४ रोहिणी नक्षत्रे
तपो गृहीत्वा सुभोजनाननवरतं लभते देशान्तरे विधाय व्रत भ्रष्टो भवति पुनरपि दीक्षां गृहीत्वा जीवति वर्ष सप्ततिः ( ७० ) ५ मृगशिरा नक्षत्रे
दीक्षां गृहीत्वा महाचार्यो भवति शिष्याः अष्टाविशति भवन्ति