SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ दीक्षा नक्षत्र फलं प्रवक्ष्यामि इदं सर्वं परित्यज्य नक्षत्रादिकमादरात् । कालानुरूपसंभृतै निमित्तं बहुधा स्थितैः ||३२|| परीक्ष्य लवानिया निर्वाकारपि । क्षपर्क संस्तरारूढं कारापयति तं गणी ॥ ३३ ॥ इति संस्तरारोहणनक्षत्रफलम् दीक्षा नक्षत्रफलं प्रवच्यामि २१३ १ अश्विनिनक्षत्रमध्ये दीक्षां गृहीत्वा महाचार्यो भवति पञ्चकान् दीक्षां दत्वा मिष्टाहार भोजनं च लभते । चतुर्दशवर्षाणि जीवति, द्वयोरप्यपमृत्युर्भवति । २ भरणिनक्षत्रमध्ये - भ्रष्टी दीक्षां गृहीत्वा तद्गुरोर्मृत्युर्भवति वर्षे स्वयमेव भवति पुनरपि दीक्षां गृहीत्वा द्वाधिकषष्टिवर्षाणि जीवति । ३ कृचिकान सत्रमध्ये दीक्षां गृहीत्वा महाचार्यो भवति अष्ट मनुष्यान् तपो ददाति तस्कर बुद्धिर्भवति । ६५ वर्षाणि जीवति । ४ रोहिणी नक्षत्रे तपो गृहीत्वा सुभोजनाननवरतं लभते देशान्तरे विधाय व्रत भ्रष्टो भवति पुनरपि दीक्षां गृहीत्वा जीवति वर्ष सप्ततिः ( ७० ) ५ मृगशिरा नक्षत्रे दीक्षां गृहीत्वा महाचार्यो भवति शिष्याः अष्टाविशति भवन्ति
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy