________________
२१२
संस्तरारोहणनक्षत्रफलम्
क्षपको मूलनक्षत्रे यदि गृहाति संस्तरम् । उत्तरादिकमा में दिनाङ्के भूति मजेत् ।।१२। पूर्वाषाढाख्यनक्षत्रे लाति संस्तरक यदि । लपकस्त दिने कालं स्वपराई करोति सः ॥२३।। उत्तराषाढनक्षत्रे यदि गृवाति संस्तरम् । ततस्तदिवसे योगी चापराह मृति भजेत् ।।२।। यदि श्रवण नक्षत्रे क्षपकः संस्तर गतः । उत्तरादिकमद्रान्ते में मृति तद्दिने व्रजेत् ।।२।। धनिष्ठायां च नक्षत्रे यदि गृहाति विस्तरम् । सपकस्तहिने कालं करोति स्म समाधिना ।।२६।। अथवा देवयोगेन कदाचित् तद्दि ने न तम् । ततोऽन्यस्मिन् दिने कालं क्षपको विदधात्ययं ।।२७।। नूनं शतभिषाख्ये तु नक्षत्रे संस्तरं भजेत् । यदि योगी घनिष्ठायां कुर्यात् कालं दिनाऽत्यये ।।२८|| पूर्वभाद्रपदायां च क्षपकः संस्तरं श्रयेत् । पुनर्वसुनि नक्षत्रे नक्त कालं करोत्ययम् ।।२९|| नक्षत्रे चोसराभाद्र-पदायां यदि संस्तरम् । क्षपको लाति कालं च तदि ने विदधाति सः ॥३०॥ रेवत्यां यदि गृह्णाति पकः संस्तरं ततः। मघायां कुरुते काल-मध्यासितपरीषहः ॥३१॥