________________
संस्तरारोहणनक्षत्रफलम् २११ आपकोऽश्लेषनक्षत्रे संस्तरकं भजते यदि । चित्रयाऽयं ततः कालं विदधाति समाधिना ॥१२॥ पहा मानाने मला पिर !! सपकस्त दिने नूनं कुर्यातकालं तदा सुधीः ।।१३।। पूर्वफान्गुनिनक्षत्रे क्षपकः संस्तरं भजेत् । धनिष्ठायां ततः कालं मध्याह्न विदधाति मः ||१४|| उत्तरोपपदायां चेत् फाल्गुन्यां संस्तरं भजेत् । ततो मूलेन भेनाऽयं प्रदोषे कुरुते मृतिम् ।।१५॥ क्षपको हस्तनक्षत्रे संस्तरं भजते यदि । ततो भरणिनक्षत्रे प्रभाते कुरुते मृतिम् ।।१६।। लाति चित्रास्यनक्षत्रे आपकः संस्तरं यदि । मृगादिशिरसा मेन निशीथे कुरुते मृति ॥१७॥ अपका स्वातिनक्षत्रे वाऽऽदने संस्तरं यदि । ततो रेवतिनक्षत्रे प्रभाते भजते मृतिम् ।।१८।। विशाखाख्येऽथ नक्षत्रे क्षपको लाति संस्तरं । दिवसेऽश्लेषनक्षत्रे कुर्यात् कालमयं सुधीः ॥१९॥ अनुराधाख्यनक्षत्रे क्षपकः संस्तरं श्रयेत् । ततः पुष्येण संध्यायां कालं कुर्यात् समाधिना ॥२०॥ यदि जेष्ठाख्यनक्षत्रे आपकः संस्तरं भजेत् । पूर्वभाद्रपदाख्येभ दिने कालं करोति सः ॥२१॥