________________
अथगुरुस्तोत्रम्
२१७ अथ दीक्षानक्षत्राणि प्रणम्य शिरसा वीरं जिनेन्द्रममल व्रतम् । दीक्षा ऋक्षाणि वक्ष्यन्ते सतां शुभफलाप्तये ।।१।। भरण्युत्तरफाल्गुन्यौ मघाचित्राविशाखिका । पूर्वाभाद्रपदा मानि रेवती मुनिदीक्षणे ।।२।। रोहिणी चोत्तराषाढा उत्तराभाद्रपत्तथा । स्वातिः कृतिकया साधं वय॑ते मुनिदीमणे ।।३।। अश्विनीपूर्वफाल्गुन्या दालनात्ययुगविकाः : मूलं तथोत्तराषाढा श्रवणः शतभिषक नथा ।।४।। उत्सराभाद्रपञ्चाऽपि दशेति विशदाशयाः । आर्यिकाणां व्रते योग्यान्युशन्ति शुभहेनवः ।।५|| भरण्यां कृतिकायां च पुष्ये श्लेयायोस्तथा । पुनर्वसो च नो दद्यरायिका व्रतमुत्तमाः ॥६|| पूर्वाभाद्रपदा मूलं धनिष्ठा च विशाखिका । श्रवणश्चैषु दीक्ष्यन्ते नुलकाः शल्यवर्जिताः ||
इति दीक्षानक्षत्राणि
अथ गुरुस्तोत्रम्
शरीरं सुरूपं सदा रोगमुक्तम् । यशश्चारूचित्रं धनं मेरुतुल्यम् ।।